A 418-7 Bhuvanadīpaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/7
Title: Bhuvanadīpaka
Dimensions: 25.4 x 10.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/925
Remarks:


Reel No. A 418-7 Inventory No. 12013

Title Bhuvanadīpaka

Author Śrīpadmaprabhusūri

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.5 cm

Folios 10

Lines per Folio 9–10

Foliation figures in the lower right-hand margin on the verso

Scribe Siṃhanāmī ?

Date of Copying VS 1860

Place of Deposit NAK

Accession No. 4/925

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||  ||

sārasvatyaṃ namaskṛtya mahaḥ pūrvvatamopahaṃ ||

grahabhāvaprakāśena jñā(2)nam unmīlyate mayā || 1 ||

grahādhipā (!) uccanīcair anyonyaṃ mitraśatravaḥ ||

rāhor gṛho (!) uccanīcāni ketur ya(3)trāvatiṣṭhate || 2 ||

svarūpaṃ grahacakrasya. vīkṣyaṃdvādaśaḥveśmasu (!) ||

nirṇayo bhīṣṭakālasya, yathālagnaṃ (4) vicāryyate || 3 ||

graho viṣṭo yādṛk syād rājapayogacatuṣtayaṃ ||

lābhādīnāṃ vicāraś ca lagneśāṣa(5)ṣṭhite phalaṃ || 4 || (fol. 1v1–5)

End

candralagnapatir vvārpi yadi Kendraśubhānitaḥ (!) ||

kiṃ vadanti tadā satyā sadā sa(9)tyā vivarjjayet || 81 ||

yadinduśukrabhaumabhyāṃ (!) garbhe vā vikṣite (!) śubhaiḥ ||

tadāsau jāyate putro nātra kāryya(10)vicāraṇāt ||

grahabhāvaprakāśākhaṃ śāstram etat prakāśitaṃ ||

jagadbhāvaprakāśāya śrīpadmaprabhusūri(10v1)bhi || 184 || hari (!) || (fol. 10r8–10v1)

Colophon

iti śrībhuvaṇadīpakajyotiṣagraṃtha (!) samāptaḥ || hareḥ ||

saṃvat 1860 sālamāgha(2)śudi 5 roja 3 bhuvaṇadīpaka saṃpūrṇa dina julo śubhaṃm (!) || hariḥ ||

yādṛṣṭa (!) pustakaṃ dṛṣṭvā...

śubham astu sarvvadā mastuḥ (!)  || śubham ||  ||

(4) śarāśvinagabhūśāke māghaśubhreṣu paṃcamī ||

gotrāpatye ca vāre ‥‥‥ likhat siṃhanāminā || 1 || (fol. 10v1–4)

Microfilm Details

Reel No. A 418/7

Date of Filming 06-08-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 09-06-2006

Bibliography