A 418-7 Bhuvanadīpaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 418/7
Title: Bhuvanadīpaka
Dimensions: 25.4 x 10.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/925
Remarks:
Reel No. A 418-7 Inventory No. 12013
Title Bhuvanadīpaka
Author Śrīpadmaprabhusūri
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 11.5 cm
Folios 10
Lines per Folio 9–10
Foliation figures in the lower right-hand margin on the verso
Scribe Siṃhanāmī ?
Date of Copying VS 1860
Place of Deposit NAK
Accession No. 4/925
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya namaḥ || ||
sārasvatyaṃ namaskṛtya mahaḥ pūrvvatamopahaṃ ||
grahabhāvaprakāśena jñā(2)nam unmīlyate mayā || 1 ||
grahādhipā (!) uccanīcair anyonyaṃ mitraśatravaḥ ||
rāhor gṛho (!) uccanīcāni ketur ya(3)trāvatiṣṭhate || 2 ||
svarūpaṃ grahacakrasya. vīkṣyaṃdvādaśaḥveśmasu (!) ||
nirṇayo bhīṣṭakālasya, yathālagnaṃ (4) vicāryyate || 3 ||
graho viṣṭo yādṛk syād rājapayogacatuṣtayaṃ ||
lābhādīnāṃ vicāraś ca lagneśāṣa(5)ṣṭhite phalaṃ || 4 || (fol. 1v1–5)
End
candralagnapatir vvārpi yadi Kendraśubhānitaḥ (!) ||
kiṃ vadanti tadā satyā sadā sa(9)tyā vivarjjayet || 81 ||
yadinduśukrabhaumabhyāṃ (!) garbhe vā vikṣite (!) śubhaiḥ ||
tadāsau jāyate putro nātra kāryya(10)vicāraṇāt ||
grahabhāvaprakāśākhaṃ śāstram etat prakāśitaṃ ||
jagadbhāvaprakāśāya śrīpadmaprabhusūri(10v1)bhi || 184 || hari (!) || (fol. 10r8–10v1)
Colophon
iti śrībhuvaṇadīpakajyotiṣagraṃtha (!) samāptaḥ || hareḥ ||
saṃvat 1860 sālamāgha(2)śudi 5 roja 3 bhuvaṇadīpaka saṃpūrṇa dina julo śubhaṃm (!) || hariḥ ||
yādṛṣṭa (!) pustakaṃ dṛṣṭvā...
śubham astu sarvvadā mastuḥ (!) || śubham || ||
(4) śarāśvinagabhūśāke māghaśubhreṣu paṃcamī ||
gotrāpatye ca vāre ‥‥‥ likhat siṃhanāminā || 1 || (fol. 10v1–4)
Microfilm Details
Reel No. A 418/7
Date of Filming 06-08-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 09-06-2006
Bibliography